bhairav kavach - An Overview

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

 

click here सहस्रारे महाचक्रे कर्पूरधवले गुरुः।



॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

೧೮

ಗುದಂ ರಕ್ಷಾಕರಃ ಪಾತು ಊರೂ ರಕ್ಷಾಕರಃ ಸದಾ

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page